आदि गुरु शंकराचार्य
Verse 25
त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ २५ ॥
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ २५ ॥
tvayi mayi chaanyatraiko vishhnuh
vyartham kupyasi mayyasahishhnuh
vyartham kupyasi mayyasahishhnuh
bhava samachittah sarvatra tvam
vaajnchhasyachiraadyadi vishhnutvam
In me, in you and in
everything, none but the same Vishnu dwells. Your anger and impatience is
meaningless.
If you wish to attain the quality of Vishnu soon,
have Sama Bhaava
always.

No comments:
Post a Comment